quarta-feira, 4 de janeiro de 2023

पश्चिम बुदबुदा

पश्चिम बुदबुदा

तथाकथितः पश्चिमः सम्यक् सख्यं भौगोलिकः क्षेत्रः नास्ति, अपितु पश्चिमः इति यत् कथ्यते तत् देशानाम् एकः समुच्चयः अस्ति यस्य मूलतः राजनैतिक-समाजशास्त्रीय-सम्मेलनानां समुच्चयः अस्ति येन ते एकत्र संचारस्य, आय-स्तरस्य, प्रौद्योगिकी-सामान्य-सिद्धान्तानां समुदायस्य निर्माणं कुर्वन्ति | आर्थिक-ऐतिहासिक-सह-अस्तित्वस्य ये बहुपक्षीय-सम्झौतैः चालिताः सन्ति, येषां साझेदारी तेषां संघीय-संविधानेषु, तेषां जनसंख्यायाः उपभोग-अभ्यासेषु च भवति

इदं व्यवहारसङ्कुलं केभ्यः बहुपक्षीयसङ्गठनेभ्यः निर्मितम् अस्ति ये अनन्याः न सन्ति किन्तु तस्य बौद्धिककोरात् उद्भूतानाम् सिद्धान्तानां अन्तः निर्मिताः आसन् येषां उत्पत्तिः विश्वविद्यालयेषु सामाजिक-आर्थिक-संशोधनसंस्थासु च अभवत्, ये सार्वभौमिक-सभ्यीकरणं पाश्चात्य-चिन्तनम् इति नामकस्य विचारस्य अध्ययनार्थं प्रसारार्थं च निर्मिताः, बहिः आगच्छन्ति of from: स्टैनफोर्ड संस्थान, लेमन केन्द्र, रैण्ड् संस्थान, फोर्ड फाउण्डेशन, ब्रूकिंग्स संस्थान, आईएफआरआई फ्रेंच इन्स्टिट्यूट फॉर इन्टरनेशनल रिलेशंस, कार्नेगी एण्डोवमेण्ट् फॉर इन्टरनेशनल पीस, एसआईपीआरआई नॉर्वेजियन पीस रिसर्च इन्स्टिट्यूट, हेरिटेज फाउण्डेशन, गैटो इन्स्टिट्यूट, टेलस इन्स्टिट्यूट, सेंटर फॉर अमेरिकन प्रोग्रेस , टीटी तथा विदेशनीतिकार्यक्रमेषु २०१८ तमे वर्षे विश्वे चिन्तनसमूहानां अथवा चिन्तनसमूहानां संख्या सूचीकृता, अस्मिन् सूचकाङ्के अमेरिकादेशः सर्वाधिकं चिन्तनसमूहानां संख्यायुक्तः देशः इति सूचीकृतः (१८७१), तदनन्तरं भारतं ( ५०९), चीनदेशः (५०७) ), संयुक्त अधिराज्य (३२१), अर्जेन्टिना (२२७), जर्मनी (२१८), रूस (२१५), २. फ्रान्स (२०३), जापान (१२८), इटली (११४), ब्राजील (१०३), कनाडा (१००), दक्षिण आफ्रिका (९३)।

नैतिक-बौद्धिक-धार्मिक-सांस्कृतिक-आर्थिक-सामाजिक-राजनैतिक-मूल्यानां अभिसरणार्थं पाश्चात्य-चिन्तनस्य स्वरूपणं यत् सर्वदा अभिसरणं न भवति, परन्तु बोध-सकारात्मकतावादस्य सिद्धान्ताधारितसामान्यविचारानाम् एकः कोरः भवति

अस्य विश्वाससमूहस्य सर्वोत्तमलक्षणं भवति यत् ते स्वीकार्यस्थायिप्रक्रियाणां कोरात् बहु अधिकं न स्वीकुर्वन्ति, उदाहरणार्थं इस्लामिकधर्मः धार्मिकविचारानाम् आचरणानाञ्च अस्य कोरस्य भागः नास्ति तथैव सर्वाधिकारवादीनां सर्वकाराणां प्रकाराः समाप्ताः, सार्वभौमिकमताधिकारेन निर्वाचितस्य संसदस्य अस्तित्वं पाश्चात्यत्वस्य मूलभूतं मौलिकं च आवश्यकता अस्ति विचारस्वतन्त्रता तथा सांस्कृतिकधार्मिकबहुलवादः अनिवार्यः अस्ति; वेतनयुक्तं निःशुल्कं कार्यं, संघसङ्गठनं तथा सामाजिकपर्यावरणदायित्वं; एकपत्नीकुटुम्बः, स्वतन्त्रता, धार्मिकबहुलता च; निजी औचित्य; आवासः, स्वास्थ्यं, व्यक्तिगतसुरक्षा, सार्वभौमिकं बहुस्तरीयं च शिक्षा इत्यादीनां सामान्यगुणवत्तायुक्तानां वस्तूनाम् समुदायस्य प्रवेशस्य गारण्टीः; नाजी, परदेशीय, यहूदीविरोधी समूहान् विहाय जातीय-धार्मिक-यौन-धार्मिक-राजनैतिक-समूहानां विरुद्धं भेदभावस्य उन्मूलनम्; बालश्रमस्य निषेधः, बालशोषणस्य निषेधः, अनाचारस्य निषेधः, यौनशोषणस्य, यौनकार्यस्य च निषेधः ।

अतः पश्चिमं यत् नाभिकं निर्माति तत् विश्वस्य जनसंख्यायाः दशप्रतिशताधिकं किञ्चित् अधिकं भवति यत्र ८.५ अर्बजनाः सन्ति यस्मात् यूरोक्षेत्रस्य यूरोपस्य निवासिनः निष्कासिताः सन्ति, तदतिरिक्तं अमेरिका, कनाडा, जापान, ऑस्ट्रेलिया, न्यूजीलैण्ड् च निवासिनः सन्ति।जीलैण्ड् , ९० कोटिजनानाम् एकं समूहं कृत्वा, अतः पश्चिमे सम्पूर्णविश्वजनसंख्यायाः नवदशमांशं बहुमतं बहिष्कृतम् ।

मूलतः वयं अमेरिकादेशे निवसन्तः प्रायः ३२ कोटिजनानाम् व्यवहारेण मार्गदर्शिताः स्मः, ये पाश्चात्यविश्वचिन्तनस्य नायकाः सन्ति, यदि वयं हिस्पैनिकमूलस्य विदेशिनां बहिष्कारं कुर्मः ये अमेरिकादेशे निवसन्ति तर्हि अस्माकं २० कोटिभ्यः किञ्चित् अधिकाः आङ्ग्लजनाः भविष्यन्ति -अमेरिकादेशे मूलतः सैक्सन-जनाः पाश्चात्य-व्यवहारस्य मूलरूपेण प्रसिद्धं सामाजिक-अभ्यासं निर्मितवन्तः, यत् आङ्ग्ल-उत्तर-अमेरिका-भाषायाः सांस्कृतिक-प्रभावस्य क्षेत्रेषु प्रसारितं मीडिया-उत्पादने अभिव्यक्तं, मीडिया-प्रसारस्य महान्-माध्यमेन, यत् विचारधाराम् अस्य माध्यमेन प्रसारयति: संगीतम्, (हिप हॉप्, रैप, रॉक् इन रोल, कण्ट्री, ब्लूस्, जैज्, गॉस्पेल्, तथा उपविधाः), हॉलीवुड् चलच्चित्रं, पत्रकारिता तथा च क्रीडाचैनल (CNN, FOX, BBC, CBS, ABC, NBC CW , PBS, Univision, UniMás, TeleXitos, उछाल टीवी); विकास एजेन्सी यथा: IMF, BM, OECD, OIC, UN, NATO, अमेरिकी अन्तर्राष्ट्रीयव्यापारप्रतिरूपस्य प्रभावकाः गारण्टकाः च सन्ति तथा च अमेरिकी डॉलरमुद्रामण्डलस्य आधारेण अमेरिकीव्यापारप्रतिरूपस्य अन्तर्राष्ट्रीयसम्बन्धानां नियामकसंस्थाः सन्ति

बृहत् वैश्विक दलालाः विक्रेतारः च यथा : माइक्रोसॉफ्टवेयर, गूगल, टेस्ला, जीएम, फोर्ड, टोयोटा, फोक्सवैगन, सैन्ससुङ्ग, एलजी, फिएट, एप्पल, वाईएसएल, मर्सिडीज, जीई, बोइङ्ग्, लॉकहीड, रेथियन्, आईबीएम, गुडइयर, फाइजर, डुपॉन्ट, Exxon , Shell, Springer, Amazon, एते बृहत् समूहाः स्वस्य उत्पादानाम् अपि च सामूहिक उपभोगस्य रूपं, तथा च फैशनं, यथा: EMI ODEON, Nike, Mc Donalds, SUBWay, Coca Cola, Pepsi, Johnson & Johnson, P&G, अवश्यं बहवः, आरोपयन्ति अन्ये बृहत् वैश्विकसत्ताः एतेभ्यः सूचीभ्यः बहिः अवशिष्टाः सन्ति, this am oyster केवलं पश्चिमे वैश्विकपरिधिस्य प्रदर्शनं भवति, यत् प्रायः अन्यमहाद्वीपानां उपभोक्तृणां अवहेलनां करोति ये तस्य क्रियाकलापैः अपि प्रभाविताः न भवन्ति, प्रायः ८ अर्बजनाः ये एतेषां दिग्गजानां अस्तित्वस्य विषये अवगताः न अभवन् एते जनाः च आफ्रिकादेशे सन्ति , एशिया-मध्यपूर्व-देशयोः विशेषतः लैटिन-अमेरिका-देशस्य सम्पूर्ण-देशानां आन्तरिक-क्षेत्रे ये आङ्ग्लभाषां न वदन्ति, ते कदापि डॉलर-बिलम् अपि न उद्धृतवन्तः, बिल-बोर्ड-चार्ट्-मध्ये हिट्-गीतस्य शब्दान् न जानन्ति, कदापि न श्रुतवन्तः | the Woodstock festival, ते लैङ्गिकविविधतायाः सांस्कृतिकक्रान्तिं अपि न गृहीतवन्तः, ते नारीवादीक्रान्तिस्य मुक्तिं महिलासशक्तिकरणस्य च विषये किमपि न जानन्ति, ते कदापि पेप्सीकोला न पिबन्ति स्म, एते एव पश्चिमेन विस्मृताः ८ अरबाः जनाः ये विशालस्य पाश्चात्यबुद्बुदस्य भागः न सन्ति, परन्तु मानवतायाः वर्चस्ववादी बहुमतं सन्ति यत् बिल गेट्स् जार्ज सोरोस्, अन्येषां च नरसंहारकर्तृणां नाजीनां च उन्मूलनं कर्तुं चिन्तयति ये शुद्धिं कर्तुम् इच्छन्ति नाजीवादस्य नूतनसंस्करणे स्वस्य शुद्धतावादी, मानवीयीकरणं, एकपक्षीयं च जातिवादी दृष्टिः मानवजातिः।

अपाश्चात्यीकृतशेषः पूर्वमेव तृतीयविश्वस्य नाम प्राप्तवान्, वर्तमानकाले स्वघोषितः असङ्गतः, ब्रिक्स्-इत्यस्य विस्तारं च कृतवान्, क्रमेण स्वस्य भव्यतायाः पुनर्आविष्कारे स्वस्य कृते स्वस्य महत्त्वस्य विषये अवगतः अभवत्

पश्चिमे पश्चिमे च यत् किमपि घटते तत् सर्वं अत्यन्तं असमानुपातिकं महत्त्वं प्राप्नोति, यत् यत्र उद्देश्यं महत्त्वं च भवति तत् जगत् पश्चिमस्य अनन्यं भवति इति भासते, यथा द्वितीयं विश्वयुद्धं, यत् विश्वयुद्धं नासीत्, तत् आसीत् एकः यूरोपीयसङ्घर्षः, दूरस्थस्य जापानस्य समावेशेन सह, यः यदि पूर्वीयरूसस्य आक्रमणं न स्यात् तर्हि केवलं क्षेत्रीययुद्धं स्यात्, यत्र यूरोपस्य केचन देशाः समाविष्टाः अन्ये च न आसन्, यथा, उदाहरणार्थं, ते आसन् यूरोपे एव त्यक्ताः: पुर्तगाल, स्पेन, स्विट्ज़र्ल्याण्ड् , आइसलैण्ड्, स्वीडेन् अल्प सीमान्तभागेन सह; left out entirely: दक्षिण-अमेरिका, मध्य-अमेरिका, मेक्सिको, आफ्रिका, चीनस्य सीमान्तभागः एव, अमेरिका-देशः केवलं समुद्र-पार-युद्धकर्तृत्वेन युद्धं कृतवान्, सहायतार्थं षट्-सहस्राधिक-किलोमीटर्-अधिकं समुद्रं पारं कर्तुं दीर्घ-नौका-यात्रायाः अनन्तरं अटलाण्टिक-महासागरस्य पारं प्रत्यारोपितः | युनाइटेड् किङ्ग्डम्, सैन्यपर्यटनं यस्य परिणामः अभवत् यत् महासागरस्य एकतः अन्यतमं पार्श्वे सैनिकानाम् नूतनं स्थानान्तरणं परिहरितुं नाटो-सङ्घस्य सहमतिपूर्वकं कब्जाद्वारा यूरोपे स्वसैनिकानाम् निश्चितस्थायित्वं प्राप्तम्, ओकिनावा-नगरे अपि एतादृशी एव स्थितिः अभवत् यत्र दूरतः अमेरिकातः प्रायः २०,००० किलोमीटर् दूरे स्थितस्य एशियादेशे अमेरिकीसैनिकानाम् सज्जतां सुनिश्चित्य स्थायिव्यापारस्य आवश्यकता वर्तते ।

हिटलरस्य यूरोपे युद्धं विश्वयुद्धम् इति वक्तुं आडम्बरपूर्णं अतिशयोक्तिपूर्णं च आसीत् यदा अस्मिन् पाश्चात्ययुद्धे वास्तविकरूपेण मानवतायाः एकप्रतिशतात् न्यूनः संलग्नः युद्धं च कुर्वन् आसीत् केवलं पाश्चात्ययुद्धम् एव आसीत् ।

अवसरः पृथिव्याः बहुसंख्यकनिवासिनां हस्ते अस्ति यत् ते विश्वे स्वस्य महत्त्वं स्वीकुर्वन्ति तथा च पाश्चात्यचिन्तनस्य सर्वदा न स्पष्टं नियन्त्रणं निवारयितुं तस्य सांस्कृतिकसामाजिकवैविध्यं च गृह्णन्ति यत् शतशः भाषासु बोलीषु च बहुविधाः स्वराः उत्थापयितुं शक्नुवन्ति पश्चिमस्य निवासिनः शिक्षयन्ति यत् अनेकानि वस्तूनि सन्ति येषां ज्ञातुं तेषां रुचिः कदापि न अभवत्, दर्शनस्य, विज्ञानस्य, चिकित्साशास्त्रस्य, संस्कृतिनां, सामाजिकस्य, आर्थिकस्य, धार्मिकस्य, फैशनस्य, संस्थानां, सामाजिकसत्तानां च बहवः विचाराः आदर्शाः च सन्ति येषां पश्चिमः अवहेलनां करोति, प्रतिभाः जीवनस्य नवीनदृष्टयः च अज्ञाताः ये पश्चिमं सांस्कृतिकआत्महत्यायाः उद्धारं कर्तुं शक्नुवन्ति यस्य प्रतिनिधित्वं पाश्चात्यसमुदायस्य आत्मविनाशकारीव्यवहारेन भवति यत् विश्वे उत्पादितस्य सर्वेषां कोकेनस्य ९०%, नूतनानां एम्फेटामाइन् औषधानां १००%, अवसादनिवारकदवानां ९९% तथा च सेवनं करोति सिगरेट्, मद्यपानं, जलस्य, समुद्रस्य, वायुस्य च प्रदूषणस्य, नवीकरणीयप्राकृतिकसम्पदां विनाशस्य च उत्तरदायी अस्ति।

८ अरब जनाः सन्ति ये न जानन्ति वा न श्रुतवन्तः वा जानन्ति वा यत् ते किं सन्ति : द बीटल्स्, कोकाकोला, होली बाइबिल्, बिल् गेट्स्, डॉलर, बिट् कोइन्, विण्डोज, आईफोन्, यवेस् सेण्ट् लोरान्, कार्टियर्, इन्टेल्, बिग् मैक् , Nike , Nissan, CNN, एते जनाः न जानन्ति यत् सार्वभौमिकमताधिकारेन, नागरिकाधिकारेण किं निर्वाचनं भवति, अतः, पश्चिमः वास्तविकजगति पृष्ठं कृत्वा आत्मनिर्भरतायाः आत्मप्रमाणीकरणस्य च स्वस्य बुलबुले जीवति यत्र ९०% मानवता जीवति, सर्वं अनभिज्ञः यत् यदि भवन्तः तत्र चिन्तयन्ति निवसन्ति च, तेषां जीवनस्य च मार्गः।


Roberto da Silva Rocha, professor universitário e cientista político

Nenhum comentário: